Original

मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलः ।विमाने देवराजस्य समदृश्यन्त सुप्रभाः ॥ १० ॥

Segmented

मनुः क्षुपो रघुः भानुः कृशाश्वः सगरः शलः विमाने देवराजस्य समदृश्यन्त सु प्रभाः

Analysis

Word Lemma Parse
मनुः मनु pos=n,g=m,c=1,n=s
क्षुपो क्षुप pos=n,g=m,c=1,n=s
रघुः रघु pos=n,g=m,c=1,n=s
भानुः भानु pos=n,g=m,c=1,n=s
कृशाश्वः कृशाश्व pos=n,g=m,c=1,n=s
सगरः सगर pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
विमाने विमान pos=n,g=n,c=7,n=s
देवराजस्य देवराज pos=n,g=m,c=6,n=s
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
सु सु pos=i
प्रभाः प्रभा pos=n,g=m,c=1,n=p