Original

वैशंपायन उवाच ।तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम् ।संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः ॥ १ ॥

Segmented

वैशंपायन उवाच तानि अनीकानि अदृश्यन्त कुरूणाम् उग्र-धन्विनाम् संसर्पन्तो यथा मेघा घर्म-अन्ते मन्द-मारुताः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तानि तद् pos=n,g=n,c=1,n=p
अनीकानि अनीक pos=n,g=n,c=1,n=p
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
उग्र उग्र pos=a,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
संसर्पन्तो संसृप् pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
मेघा मेघ pos=n,g=m,c=1,n=p
घर्म घर्म pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
मन्द मन्द pos=a,comp=y
मारुताः मारुत pos=n,g=m,c=1,n=p