Original

अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यते ।आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः ॥ ९ ॥

Segmented

अस्य अविदूरे तु धनुः ध्वज-अग्रे यस्य दृश्यते आचार्यस्य एष पुत्रो वै अश्वत्थामा महा-रथः

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
अविदूरे अविदूर pos=n,g=n,c=7,n=s
तु तु pos=i
धनुः धनुस् pos=n,g=n,c=1,n=s
ध्वज ध्वज pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
आचार्यस्य आचार्य pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वै वै pos=i
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s