Original

सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम् ।अत्रैव चाविरोधेन एष धर्मः सनातनः ॥ ७ ॥

Segmented

सु प्रसन्न-मनाः वीर कुरुष्व एनम् प्रदक्षिणम् अत्र एव च अविरोधेन एष धर्मः सनातनः

Analysis

Word Lemma Parse
सु सु pos=i
प्रसन्न प्रसद् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
अत्र अत्र pos=i
एव एव pos=i
pos=i
अविरोधेन अविरोध pos=n,g=m,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s