Original

कमण्डलुर्ध्वजे यस्य शातकुम्भमयः शुभः ।आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः ॥ ६ ॥

Segmented

कमण्डलुः ध्वजे यस्य शातकुम्भ-मयः शुभः आचार्य एष वै द्रोणः सर्व-शस्त्रभृताम् वरः

Analysis

Word Lemma Parse
कमण्डलुः कमण्डलु pos=n,g=m,c=1,n=s
ध्वजे ध्वज pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
शातकुम्भ शातकुम्भ pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
शुभः शुभ pos=a,g=m,c=1,n=s
आचार्य आचार्य pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वै वै pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s