Original

अर्जुन उवाच ।लोहिताक्षमरिष्टं यं वैयाघ्रमनुपश्यसि ।नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर ॥ ४ ॥

Segmented

अर्जुन उवाच लोहित-अक्षम् अरिष्टम् यम् वैयाघ्रम् अनुपश्यसि नीलाम् पताकाम् आश्रित्य रथे तिष्ठन्तम् उत्तर

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
लोहित लोहित pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
अरिष्टम् अरिष्ट pos=a,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
वैयाघ्रम् वैयाघ्र pos=a,g=m,c=2,n=s
अनुपश्यसि अनुपश् pos=v,p=2,n=s,l=lat
नीलाम् नील pos=a,g=f,c=2,n=s
पताकाम् पताका pos=n,g=f,c=2,n=s
आश्रित्य आश्रि pos=vi
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
उत्तर उत्तर pos=n,g=m,c=8,n=s