Original

ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम् ।यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनंजयम् ॥ २३ ॥

Segmented

ततो ऽभ्यवहद् अव्यग्रो वैराटिः सव्यसाचिनम् यत्र अतिष्ठत् कृपो राजन् योत्स्यमानो धनंजयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्यवहद् अभिवह् pos=v,p=3,n=s,l=lan
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
वैराटिः वैराटि pos=n,g=m,c=1,n=s
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
अतिष्ठत् स्था pos=v,p=3,n=s,l=lan
कृपो कृप pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
योत्स्यमानो युध् pos=va,g=m,c=1,n=s,f=part
धनंजयम् धनंजय pos=n,g=m,c=2,n=s