Original

पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् ।एतेन युध्यमानस्य यत्तः संयच्छ मे हयान् ॥ २२ ॥

Segmented

पश्चाद् एष प्रयातव्यो न मे विघ्न-करः भवेत् एतेन युध्यमानस्य यत्तः संयच्छ मे हयान्

Analysis

Word Lemma Parse
पश्चाद् पश्चात् pos=i
एष एतद् pos=n,g=m,c=1,n=s
प्रयातव्यो प्रया pos=va,g=m,c=1,n=s,f=krtya
pos=i
मे मद् pos=n,g=,c=6,n=s
विघ्न विघ्न pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
एतेन एतद् pos=n,g=m,c=3,n=s
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
संयच्छ संयम् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
हयान् हय pos=n,g=m,c=2,n=p