Original

एष शांतनवो भीष्मः सर्वेषां नः पितामहः ।राजश्रियावबद्धस्तु दुर्योधनवशानुगः ॥ २१ ॥

Segmented

एष शांतनवो भीष्मः सर्वेषाम् नः पितामहः राज-श्रिया अवबद्धः तु दुर्योधन-वश-अनुगः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
श्रिया श्री pos=n,g=f,c=3,n=s
अवबद्धः अवबन्ध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
दुर्योधन दुर्योधन pos=n,comp=y
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s