Original

हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते ।जातरूपशिरस्त्राणस्त्रासयन्निव मे मनः ॥ २० ॥

Segmented

हैमम् चन्द्र-अर्क-संकाशम् कवचम् यस्य दृश्यते जातरूप-शिरस्त्राणः त्रासय् इव मे मनः

Analysis

Word Lemma Parse
हैमम् हैम pos=a,g=n,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=1,n=s
कवचम् कवच pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
जातरूप जातरूप pos=n,comp=y
शिरस्त्राणः शिरस्त्राण pos=n,g=m,c=1,n=s
त्रासय् त्रासय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=2,n=s