Original

बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः ।अभियानीयमाज्ञाय वैराटिरिदमब्रवीत् ॥ २ ॥

Segmented

बहुधा तस्य सैन्यस्य व्यूढस्य आपत् शरैः अभियानीयम् आज्ञाय वैराटिः इदम् अब्रवीत्

Analysis

Word Lemma Parse
बहुधा बहुधा pos=i
तस्य तद् pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
व्यूढस्य व्यूह् pos=va,g=n,c=6,n=s,f=part
आपत् आपत् pos=va,g=n,c=6,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
अभियानीयम् अभिया pos=va,g=m,c=2,n=s,f=krtya
आज्ञाय आज्ञा pos=vi
वैराटिः वैराटि pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan