Original

महतो रथवंशस्य नानाध्वजपताकिनः ।बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः ॥ १९ ॥

Segmented

महतो रथ-वंशस्य नाना ध्वज-पताकिनः बलाहक-अग्रे सूर्यो वा य एष प्रमुखे स्थितः

Analysis

Word Lemma Parse
महतो महत् pos=a,g=m,c=6,n=s
रथ रथ pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
नाना नाना pos=i
ध्वज ध्वज pos=n,comp=y
पताकिनः पताकिन् pos=a,g=m,c=6,n=s
बलाहक बलाहक pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
वा वा pos=i
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part