Original

यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितः ।यस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति ॥ १८ ॥

Segmented

यस्य तारा-अर्क-चित्रः ऽसौ रथे ध्वज-वरः स्थितः यस्य एतत् पाण्डुरम् छत्रम् विमलम् मूर्ध्नि तिष्ठति

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
तारा तारा pos=n,comp=y
अर्क अर्क pos=n,comp=y
चित्रः चित्र pos=a,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
ध्वज ध्वज pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पाण्डुरम् पाण्डुर pos=a,g=n,c=1,n=s
छत्रम् छत्त्र pos=n,g=n,c=1,n=s
विमलम् विमल pos=a,g=n,c=1,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat