Original

यस्तु नीलानुसारेण पञ्चतारेण केतुना ।हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान् ॥ १७ ॥

Segmented

यः तु नील-अनुसारेण पञ्च-तारेन केतुना हस्त-आवापी बृहत्-धन्वा रथे तिष्ठति वीर्यवान्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
नील नील pos=a,comp=y
अनुसारेण अनुसार pos=n,g=m,c=3,n=s
पञ्च पञ्चन् pos=n,comp=y
तारेन तारा pos=n,g=m,c=3,n=s
केतुना केतु pos=n,g=m,c=3,n=s
हस्त हस्त pos=n,comp=y
आवापी आवापिन् pos=a,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
धन्वा धन्वन् pos=n,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s