Original

नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति ।एष वैकर्तनः कर्णो विदितः पूर्वमेव ते ॥ १५ ॥

Segmented

नाग-कक्ष्या तु रुचिरा ध्वज-अग्रे यस्य तिष्ठति एष वैकर्तनः कर्णो विदितः पूर्वम् एव ते

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
कक्ष्या कक्ष्या pos=n,g=f,c=1,n=s
तु तु pos=i
रुचिरा रुचिर pos=a,g=f,c=1,n=s
ध्वज ध्वज pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
विदितः विद् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=4,n=s