Original

एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः ।एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः ॥ १४ ॥

Segmented

एष द्रोणस्य शिष्याणाम् शीघ्र-अस्त्रः प्रथमो मतः एतस्य दर्शयिष्यामि शीघ्र-अस्त्रम् विपुलम् शरैः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
शिष्याणाम् शिष्य pos=n,g=m,c=6,n=p
शीघ्र शीघ्र pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
प्रथमो प्रथम pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
एतस्य एतद् pos=n,g=m,c=6,n=s
दर्शयिष्यामि दर्शय् pos=v,p=1,n=s,l=lrt
शीघ्र शीघ्र pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p