Original

एतस्याभिमुखं वीर रथं पररथारुजः ।प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः ॥ १३ ॥

Segmented

एतस्य अभिमुखम् वीर रथम् पर-रथ-अरुजः प्रापयस्व एष तेजः-अभिप्रमाथी युद्ध-दुर्मदः

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
रथम् रथ pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
रथ रथ pos=n,comp=y
अरुजः अरुज pos=a,g=m,c=1,n=s
प्रापयस्व प्रापय् pos=v,p=2,n=s,l=lot
एष एतद् pos=n,g=m,c=1,n=s
तेजः तेजस् pos=n,comp=y
अभिप्रमाथी अभिप्रमाथिन् pos=a,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s