Original

यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः ।धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः ॥ १२ ॥

Segmented

यस्य नागो ध्वज-अग्रे वै हेम-केतन-संश्रितः धृतराष्ट्र-आत्मजः श्रीमान् एष राजा सुयोधनः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
नागो नाग pos=n,g=m,c=1,n=s
ध्वज ध्वज pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
वै वै pos=i
हेम हेमन् pos=n,comp=y
केतन केतन pos=n,comp=y
संश्रितः संश्रि pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s