Original

य एष तु रथानीके सुवर्णकवचावृतः ।सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति ॥ ११ ॥

Segmented

य एष तु रथ-अनीके सुवर्ण-कवच-आवृतः सेना-अग्र्येण तृतीयेन व्यवहार्येण तिष्ठति

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
तु तु pos=i
रथ रथ pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
सुवर्ण सुवर्ण pos=n,comp=y
कवच कवच pos=n,comp=y
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
सेना सेना pos=n,comp=y
अग्र्येण अग्र्य pos=a,g=n,c=3,n=s
तृतीयेन तृतीय pos=a,g=n,c=3,n=s
व्यवहार्येण व्यवहृ pos=va,g=n,c=3,n=s,f=krtya
तिष्ठति स्था pos=v,p=3,n=s,l=lat