Original

सदा ममैष मान्यश्च सर्वशस्त्रभृतामपि ।एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः ॥ १० ॥

Segmented

सदा मे एष मान्यः च सर्व-शस्त्रभृताम् अपि एतस्य त्वम् रथम् प्राप्य निवर्तेथाः पुनः पुनः

Analysis

Word Lemma Parse
सदा सदा pos=i
मे मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
मान्यः मन् pos=va,g=m,c=1,n=s,f=krtya
pos=i
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
अपि अपि pos=i
एतस्य एतद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
निवर्तेथाः निवृत् pos=v,p=2,n=s,l=vidhilin
पुनः पुनर् pos=i
पुनः पुनर् pos=i