Original

तस्मिंस्तु युद्धे तुमुले प्रवृत्ते पार्थं विकर्णोऽतिरथं रथेन ।विपाठवर्षेण कुरुप्रवीरो भीमेन भीमानुजमाससाद ॥ ९ ॥

Segmented

तस्मिन् तु युद्धे तुमुले प्रवृत्ते पार्थम् विकर्णो ऽतिरथम् रथेन विपाठ-वर्षेण कुरु-प्रवीरः भीमेन भीम-अनुजम् आससाद

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
तुमुले तुमुल pos=a,g=n,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=n,c=7,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
विकर्णो विकर्ण pos=n,g=m,c=1,n=s
ऽतिरथम् अतिरथ pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
विपाठ विपाठ pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
कुरु कुरु pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
भीमेन भीम pos=a,g=m,c=3,n=s
भीम भीम pos=n,comp=y
अनुजम् अनुज pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit