Original

ततः स तेषां पुरुषप्रवीरः शरासनार्चिः शरवेगतापः ।व्रातान्रथानामदहत्स मन्युर्वनं यथाग्निः कुरुपुंगवानाम् ॥ ८ ॥

Segmented

ततः स तेषाम् पुरुष-प्रवीरः शरासन-अर्चिः शर-वेग-तापः व्रातान् रथानाम् अदहत् स मन्युः वनम् यथा अग्निः कुरु-पुंगवानाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
पुरुष पुरुष pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
शरासन शरासन pos=n,comp=y
अर्चिः अर्चिस् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वेग वेग pos=n,comp=y
तापः ताप pos=n,g=m,c=1,n=s
व्रातान् व्रात pos=n,g=m,c=2,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
अदहत् दह् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
यथा यथा pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पुंगवानाम् पुंगव pos=n,g=m,c=6,n=p