Original

तं चित्रसेनो विशिखैर्विपाठैः संग्रामजिच्छत्रुसहो जयश्च ।प्रत्युद्ययुर्भारतमापतन्तं महारथाः कर्णमभीप्समानाः ॥ ७ ॥

Segmented

तम् चित्रसेनो विशिखैः विपाठैः संग्रामजित् शत्रु-सहः जयः च प्रत्युद्ययुः भारतम् आपतन्तम् महा-रथाः कर्णम् अभीप्समानाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
विशिखैः विशिख pos=n,g=m,c=3,n=p
विपाठैः विपाठ pos=n,g=m,c=3,n=p
संग्रामजित् संग्रामजित् pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
pos=i
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
भारतम् भारत pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अभीप्समानाः अभीप्स् pos=va,g=m,c=1,n=p,f=part