Original

स तैर्हयैर्वातजवैर्बृहद्भिः पुत्रो विराटस्य सुवर्णकक्ष्यैः ।विध्वंसयंस्तद्रथिनामनीकं ततोऽवहत्पाण्डवमाजिमध्ये ॥ ६ ॥

Segmented

स तैः हयैः वात-जवैः बृहद्भिः पुत्रो विराटस्य सुवर्ण-कक्ष्या विध्वंसयन् तद्-रथिन् अनीकम् ततो ऽवहत् पाण्डवम् आजि-मध्ये

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
वात वात pos=n,comp=y
जवैः जव pos=n,g=m,c=3,n=p
बृहद्भिः बृहत् pos=a,g=m,c=3,n=p
पुत्रो पुत्र pos=n,g=m,c=1,n=s
विराटस्य विराट pos=n,g=m,c=6,n=s
सुवर्ण सुवर्ण pos=n,comp=y
कक्ष्या कक्ष्या pos=n,g=m,c=3,n=p
विध्वंसयन् विध्वंसय् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
रथिन् रथिन् pos=a,g=m,c=6,n=p
अनीकम् अनीक pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽवहत् वह् pos=v,p=3,n=s,l=lan
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
आजि आजि pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s