Original

एतेन तूर्णं प्रतिपादयेमाञ्श्वेतान्हयान्काञ्चनरश्मियोक्त्रान् ।जवेन सर्वेण कुरु प्रयत्नमासादयैतद्रथसिंहवृन्दम् ॥ ४ ॥

Segmented

एतेन तूर्णम् प्रतिपादय इमान् श्वेतान् हयान् काञ्चन-रश्मि-योक्त्रान् जवेन सर्वेण कुरु प्रयत्नम् आसादय एतत् रथ-सिंह-वृन्दम्

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=n,c=3,n=s
तूर्णम् तूर्णम् pos=i
प्रतिपादय प्रतिपादय् pos=v,p=2,n=s,l=lot
इमान् इदम् pos=n,g=m,c=2,n=p
श्वेतान् श्वेत pos=a,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
काञ्चन काञ्चन pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
योक्त्रान् योक्त्र pos=n,g=m,c=2,n=p
जवेन जव pos=n,g=m,c=3,n=s
सर्वेण सर्व pos=n,g=m,c=3,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
प्रयत्नम् प्रयत्न pos=n,g=m,c=2,n=s
आसादय आसादय् pos=v,p=2,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
सिंह सिंह pos=n,comp=y
वृन्दम् वृन्द pos=n,g=n,c=2,n=s