Original

तेषामनीकानि बहूनि गाढं व्यूढानि दृष्ट्वा बहुलध्वजानि ।मत्स्यस्य पुत्रं द्विषतां निहन्ता वैराटिमामन्त्र्य ततोऽभ्युवाच ॥ ३ ॥

Segmented

तेषाम् अनीकानि बहूनि गाढम् व्यूढानि दृष्ट्वा बहुल-ध्वजानि मत्स्यस्य पुत्रम् द्विषताम् निहन्ता वैराटिम् आमन्त्र्य ततो ऽभ्युवाच

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
गाढम् गाढम् pos=i
व्यूढानि व्यूह् pos=va,g=n,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
बहुल बहुल pos=a,comp=y
ध्वजानि ध्वज pos=n,g=n,c=2,n=p
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
निहन्ता निहन्तृ pos=a,g=m,c=1,n=s
वैराटिम् वैराटि pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
ततो ततस् pos=i
ऽभ्युवाच अभिवच् pos=v,p=3,n=s,l=lit