Original

स पार्थमुक्तैर्विशिखैः प्रणुन्नो गजो गजेनेव जितस्तरस्वी ।विहाय संग्रामशिरः प्रयातो वैकर्तनः पाण्डवबाणतप्तः ॥ २३ ॥

Segmented

स पार्थ-मुक्तैः विशिखैः प्रणुन्नो गजो गजेन इव जितः तरस्वी विहाय संग्राम-शिरः प्रयातो वैकर्तनः पाण्डव-बाण-तप्तः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
विशिखैः विशिख pos=n,g=m,c=3,n=p
प्रणुन्नो प्रणुद् pos=va,g=m,c=1,n=s,f=part
गजो गज pos=n,g=m,c=1,n=s
गजेन गज pos=n,g=m,c=3,n=s
इव इव pos=i
जितः जि pos=va,g=m,c=1,n=s,f=part
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
विहाय विहा pos=vi
संग्राम संग्राम pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
प्रयातो प्रया pos=va,g=m,c=1,n=s,f=part
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
बाण बाण pos=n,comp=y
तप्तः तप् pos=va,g=m,c=1,n=s,f=part