Original

अथास्य बाहूरुशिरोललाटं ग्रीवां रथाङ्गानि परावमर्दी ।स्थितस्य बाणैर्युधि निर्बिभेद गाण्डीवमुक्तैरशनिप्रकाशैः ॥ २२ ॥

Segmented

अथ अस्य बाहु-ऊरू-शिरः-ललाटम् ग्रीवाम् रथ-अङ्गानि पर-अवमर्दी स्थितस्य बाणैः युधि निर्बिभेद गाण्डीव-मुक्तैः अशनि-प्रकाशैः

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
ऊरू ऊरु pos=n,comp=y
शिरः शिरस् pos=n,comp=y
ललाटम् ललाट pos=n,g=n,c=2,n=s
ग्रीवाम् ग्रीवा pos=n,g=f,c=2,n=s
रथ रथ pos=n,comp=y
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
पर पर pos=n,comp=y
अवमर्दी अवमर्दिन् pos=a,g=m,c=1,n=s
स्थितस्य स्था pos=va,g=m,c=6,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
अशनि अशनि pos=n,comp=y
प्रकाशैः प्रकाश pos=n,g=m,c=3,n=p