Original

स हस्तिनेवाभिहतो गजेन्द्रः प्रगृह्य भल्लान्निशितान्निषङ्गात् ।आकर्णपूर्णं च धनुर्विकृष्य विव्याध बाणैरथ सूतपुत्रम् ॥ २१ ॥

Segmented

स हस्तिना इव अभिहतः गज-इन्द्रः प्रगृह्य भल्लान् निशितान् निषङ्गात् आकर्णपूर्णम् च धनुः विकृष्य विव्याध बाणैः अथ सूतपुत्रम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हस्तिना हस्तिन् pos=n,g=m,c=3,n=s
इव इव pos=i
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
गज गज pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
भल्लान् भल्ल pos=n,g=m,c=2,n=p
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
निषङ्गात् निषङ्ग pos=n,g=m,c=5,n=s
आकर्णपूर्णम् आकर्णपूर्ण pos=a,g=n,c=2,n=s
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
विकृष्य विकृष् pos=vi
विव्याध व्यध् pos=v,p=3,n=s,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
अथ अथ pos=i
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s