Original

स पाण्डवं द्वादशभिः पृषत्कैर्वैकर्तनः शीघ्रमुपाजघान ।विव्याध गात्रेषु हयांश्च सर्वान्विराटपुत्रं च शरैर्निजघ्ने ॥ २० ॥

Segmented

स पाण्डवम् द्वादशभिः पृषत्कैः वैकर्तनः शीघ्रम् उपाजघान विव्याध गात्रेषु हयान् च सर्वान् विराट-पुत्रम् च शरैः निजघ्ने

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
उपाजघान उपाहन् pos=v,p=3,n=s,l=lit
विव्याध व्यध् pos=v,p=3,n=s,l=lit
गात्रेषु गात्र pos=n,g=n,c=7,n=p
हयान् हय pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
विराट विराट pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
शरैः शर pos=n,g=m,c=3,n=p
निजघ्ने निहन् pos=v,p=3,n=s,l=lit