Original

गोषु प्रयातासु जवेन मत्स्यान्किरीटिनं कृतकार्यं च मत्वा ।दुर्योधनायाभिमुखं प्रयान्तं कुरुप्रवीराः सहसाभिपेतुः ॥ २ ॥

Segmented

गोषु प्रयातासु जवेन मत्स्यान् किरीटिनम् कृत-कार्यम् च मत्वा दुर्योधनाय अभिमुखम् प्रयान्तम् कुरु-प्रवीराः सहसा अभिपेतुः

Analysis

Word Lemma Parse
गोषु गो pos=n,g=,c=7,n=p
प्रयातासु प्रया pos=va,g=f,c=7,n=p,f=part
जवेन जव pos=n,g=m,c=3,n=s
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
कार्यम् कार्य pos=n,g=m,c=2,n=s
pos=i
मत्वा मन् pos=vi
दुर्योधनाय दुर्योधन pos=n,g=m,c=4,n=s
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
कुरु कुरु pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
सहसा सहसा pos=i
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit