Original

तस्मिन्हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यमथाददानः ।प्रगृह्य दन्ताविव नागराजो महर्षभं व्याघ्र इवाभ्यधावत् ॥ १९ ॥

Segmented

तस्मिन् हते भ्रातरि सूतपुत्रो वैकर्तनो वीर्यम् अथ आददानः प्रगृह्य दन्तौ इव नाग-राजः महा-ऋषभम् व्याघ्र इव अभ्यधावत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
भ्रातरि भ्रातृ pos=n,g=m,c=7,n=s
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
वैकर्तनो वैकर्तन pos=n,g=m,c=1,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
आददानः आदा pos=va,g=m,c=1,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
दन्तौ दन्त pos=n,g=m,c=2,n=d
इव इव pos=i
नाग नाग pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
व्याघ्र व्याघ्र pos=n,g=m,c=1,n=s
इव इव pos=i
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan