Original

शोणाश्ववाहस्य हयान्निहत्य वैकर्तनभ्रातुरदीनसत्त्वः ।एकेन संग्रामजितः शरेण शिरो जहाराथ किरीटमाली ॥ १८ ॥

Segmented

शोण-अश्व-वाहस्य हयान् निहत्य वैकर्तन-भ्रातुः अदीन-सत्त्वः एकेन संग्रामजितः शरेण शिरो जहार अथ किरीटमाली

Analysis

Word Lemma Parse
शोण शोण pos=a,comp=y
अश्व अश्व pos=n,comp=y
वाहस्य वाह pos=n,g=m,c=6,n=s
हयान् हय pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
वैकर्तन वैकर्तन pos=n,comp=y
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
अदीन अदीन pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
एकेन एक pos=n,g=m,c=3,n=s
संग्रामजितः संग्रामजित् pos=n,g=m,c=6,n=s
शरेण शर pos=n,g=m,c=3,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
जहार हृ pos=v,p=3,n=s,l=lit
अथ अथ pos=i
किरीटमाली किरीटमालिन् pos=n,g=m,c=1,n=s