Original

प्रकीर्णपर्णानि यथा वसन्ते विशातयित्वात्यनिलो नुदन्खे ।तथा सपत्नान्विकिरन्किरीटी चचार संख्येऽतिरथो रथेन ॥ १७ ॥

Segmented

प्रकीर्ण-पर्णानि यथा वसन्ते विशातयित्वा अति अनिलः नुदन् खे तथा सपत्नान् विकिरन् किरीटी चचार संख्ये ऽतिरथो रथेन

Analysis

Word Lemma Parse
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
पर्णानि पर्ण pos=n,g=n,c=2,n=p
यथा यथा pos=i
वसन्ते वसन्त pos=n,g=m,c=7,n=s
विशातयित्वा विशातय् pos=vi
अति अति pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s
नुदन् नुद् pos=va,g=m,c=1,n=s,f=part
खे pos=n,g=n,c=7,n=s
तथा तथा pos=i
सपत्नान् सपत्न pos=n,g=m,c=2,n=p
विकिरन् विकृ pos=va,g=m,c=1,n=s,f=part
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
संख्ये संख्य pos=n,g=n,c=7,n=s
ऽतिरथो अतिरथ pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s