Original

तथा स शत्रून्समरे विनिघ्नन्गाण्डीवधन्वा पुरुषप्रवीरः ।चचार संख्ये प्रदिशो दिशश्च दहन्निवाग्निर्वनमातपान्ते ॥ १६ ॥

Segmented

तथा स शत्रून् समरे विनिघ्नन् गाण्डीवधन्वा पुरुष-प्रवीरः चचार संख्ये प्रदिशो दिशः च दहन्न् इव अग्निः वनम् आतप-अन्ते

Analysis

Word Lemma Parse
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रदिशो प्रदिश् pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
दहन्न् दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
आतप आतप pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s