Original

हतास्तु पार्थेन नरप्रवीरा भूमौ युवानः सुषुपुः सुवेषाः ।वसुप्रदा वासवतुल्यवीर्याः पराजिता वासवजेन संख्ये ।सुवर्णकार्ष्णायसवर्मनद्धा नागा यथा हैमवताः प्रवृद्धाः ॥ १५ ॥

Segmented

हताः तु पार्थेन नर-प्रवीराः भूमौ युवानः सुषुपुः सु वेषाः वसु-प्रदाः वासव-तुल्य-वीर्याः पराजिता वासवजेन संख्ये सुवर्ण-कार्ष्णायस-वर्म-नद्धाः नागा यथा हैमवताः प्रवृद्धाः

Analysis

Word Lemma Parse
हताः हन् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
युवानः युवन् pos=n,g=m,c=1,n=p
सुषुपुः स्वप् pos=v,p=3,n=p,l=lit
सु सु pos=i
वेषाः वेष pos=n,g=m,c=1,n=p
वसु वसु pos=n,comp=y
प्रदाः प्रद pos=a,g=m,c=1,n=p
वासव वासव pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
पराजिता पराजि pos=va,g=m,c=1,n=p,f=part
वासवजेन वासवज pos=n,g=m,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
सुवर्ण सुवर्ण pos=n,comp=y
कार्ष्णायस कार्ष्णायस pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
नद्धाः नह् pos=va,g=m,c=1,n=p,f=part
नागा नाग pos=n,g=m,c=1,n=p
यथा यथा pos=i
हैमवताः हैमवत pos=a,g=m,c=1,n=p
प्रवृद्धाः प्रवृध् pos=va,g=m,c=1,n=p,f=part