Original

रथर्षभास्ते तु रथर्षभेण वीरा रणे वीरतरेण भग्नाः ।चकम्पिरे वातवशेन काले प्रकम्पितानीव महावनानि ॥ १४ ॥

Segmented

रथ-ऋषभाः ते तु रथ-ऋषभेण वीरा रणे वीरतरेण भग्नाः चकम्पिरे वात-वशेन काले प्रकम्पितानि इव महा-वना

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
रथ रथ pos=n,comp=y
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
वीरा वीर pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
वीरतरेण वीरतर pos=a,g=m,c=3,n=s
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
चकम्पिरे कम्प् pos=v,p=3,n=p,l=lit
वात वात pos=n,comp=y
वशेन वश pos=n,g=m,c=3,n=s
काले काल pos=n,g=m,c=7,n=s
प्रकम्पितानि प्रकम्प् pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
महा महत् pos=a,comp=y
वना वन pos=n,g=n,c=1,n=p