Original

ततः स विद्धो भरतर्षभेण बाणेन गात्रावरणातिगेन ।गतासुराजौ निपपात भूमौ नगो नगाग्रादिव वातरुग्णः ॥ १३ ॥

Segmented

ततः स विद्धो भरत-ऋषभेण बाणेन गात्र-आवरण-अतिगेन गतासुः आजौ निपपात भूमौ नगो नग-अग्रात् इव वात-रुग्णः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
बाणेन बाण pos=n,g=m,c=3,n=s
गात्र गात्र pos=n,comp=y
आवरण आवरण pos=n,comp=y
अतिगेन अतिग pos=a,g=m,c=3,n=s
गतासुः गतासु pos=a,g=m,c=1,n=s
आजौ आजि pos=n,g=m,c=7,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s
नगो नग pos=n,g=m,c=1,n=s
नग नग pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
इव इव pos=i
वात वात pos=n,comp=y
रुग्णः रुज् pos=va,g=m,c=1,n=s,f=part