Original

स तेन राज्ञातिरथेन विद्धो विगाहमानो ध्वजिनीं कुरूणाम् ।शत्रुंतपं पञ्चभिराशु विद्ध्वा ततोऽस्य सूतं दशभिर्जघान ॥ १२ ॥

Segmented

स तेन राज्ञा अतिरथेन विद्धो विगाहमानो ध्वजिनीम् कुरूणाम् शत्रुंतपम् पञ्चभिः आशु विद्ध्वा ततो ऽस्य सूतम् दशभिः जघान

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
अतिरथेन अतिरथ pos=n,g=m,c=3,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
विगाहमानो विगाह् pos=va,g=m,c=1,n=s,f=part
ध्वजिनीम् ध्वजिनी pos=n,g=f,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
शत्रुंतपम् शत्रुंतप pos=a,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आशु आशु pos=i
विद्ध्वा व्यध् pos=vi
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
जघान हन् pos=v,p=3,n=s,l=lit