Original

तं शात्रवाणां गणबाधितारं कर्माणि कुर्वाणममानुषाणि ।शत्रुंतपः कोपममृष्यमाणः समर्पयत्कूर्मनखेन पार्थम् ॥ ११ ॥

Segmented

तम् शात्रवाणाम् गण-बाधितृ कर्माणि कुर्वाणम् अमानुषाणि शत्रुंतपः कोपम् अमृष्यमाणः समर्पयत् कूर्म-नखेन पार्थम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शात्रवाणाम् शात्रव pos=n,g=m,c=6,n=p
गण गण pos=n,comp=y
बाधितृ बाधितृ pos=n,g=m,c=2,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
अमानुषाणि अमानुष pos=a,g=n,c=2,n=p
शत्रुंतपः शत्रुंतप pos=a,g=m,c=1,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
अमृष्यमाणः अमृष्यमाण pos=a,g=m,c=1,n=s
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan
कूर्म कूर्म pos=n,comp=y
नखेन नख pos=n,g=m,c=3,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s