Original

ततो विकर्णस्य धनुर्विकृष्य जाम्बूनदाग्र्योपचितं दृढज्यम् ।अपातयद्ध्वजमस्य प्रमथ्य छिन्नध्वजः सोऽप्यपयाज्जवेन ॥ १० ॥

Segmented

ततो विकर्णस्य धनुः विकृष्य जाम्बूनद-अग्र्य-उपचितम् दृढ-ज्यम् अपातयद् ध्वजम् अस्य प्रमथ्य छिन्न-ध्वजः सो अपि अपयात् जवेन

Analysis

Word Lemma Parse
ततो ततस् pos=i
विकर्णस्य विकर्ण pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
विकृष्य विकृष् pos=vi
जाम्बूनद जाम्बूनद pos=n,comp=y
अग्र्य अग्र्य pos=a,comp=y
उपचितम् उपचि pos=va,g=n,c=2,n=s,f=part
दृढ दृढ pos=a,comp=y
ज्यम् ज्या pos=n,g=n,c=2,n=s
अपातयद् पातय् pos=v,p=3,n=s,l=lan
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रमथ्य प्रमथ् pos=vi
छिन्न छिद् pos=va,comp=y,f=part
ध्वजः ध्वज pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अपयात् अपया pos=v,p=3,n=s,l=lan
जवेन जव pos=n,g=m,c=3,n=s