Original

वैशंपायन उवाच ।स शत्रुसेनां तरसा प्रणुद्य गास्ता विजित्याथ धनुर्धराग्र्यः ।दुर्योधनायाभिमुखं प्रयातो भूयोऽर्जुनः प्रियमाजौ चिकीर्षन् ॥ १ ॥

Segmented

वैशंपायन उवाच स शत्रु-सेनाम् तरसा प्रणुद्य गाः ताः विजित्वा अथ धनुर्धर-अग्र्यः दुर्योधनाय अभिमुखम् प्रयातो भूयो ऽर्जुनः प्रियम् आजौ चिकीर्षन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
प्रणुद्य प्रणुद् pos=vi
गाः गो pos=n,g=,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
विजित्वा विजि pos=vi
अथ अथ pos=i
धनुर्धर धनुर्धर pos=n,comp=y
अग्र्यः अग्र्य pos=a,g=m,c=1,n=s
दुर्योधनाय दुर्योधन pos=n,g=m,c=4,n=s
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
प्रयातो प्रया pos=va,g=m,c=1,n=s,f=part
भूयो भूयस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
आजौ आजि pos=n,g=m,c=7,n=s
चिकीर्षन् चिकीर्ष् pos=va,g=m,c=1,n=s,f=part