Original

अर्जुन उवाच ।इषुपाते च सेनाया हयान्संयच्छ सारथे ।यावत्समीक्षे सैन्येऽस्मिन्क्वासौ कुरुकुलाधमः ॥ ८ ॥

Segmented

अर्जुन उवाच इषु-पाते च सेनाया हयान् संयच्छ सारथे यावत् समीक्षे सैन्ये ऽस्मिन् क्व असौ कुरु-कुल-अधमः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इषु इषु pos=n,comp=y
पाते पात pos=n,g=m,c=7,n=s
pos=i
सेनाया सेना pos=n,g=f,c=6,n=s
हयान् हय pos=n,g=m,c=2,n=p
संयच्छ संयम् pos=v,p=2,n=s,l=lot
सारथे सारथि pos=n,g=m,c=8,n=s
यावत् यावत् pos=i
समीक्षे समीक्ष् pos=v,p=1,n=s,l=lat
सैन्ये सैन्य pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
क्व क्व pos=i
असौ अदस् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s