Original

निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम् ।अभिवादयते पार्थः श्रोत्रे च परिपृच्छति ॥ ७ ॥

Segmented

निरुष्य हि वने वासम् कृत्वा कर्म अति मानुषम् अभिवादयते पार्थः श्रोत्रे च परिपृच्छति

Analysis

Word Lemma Parse
निरुष्य निर्वस् pos=vi
हि हि pos=i
वने वन pos=n,g=n,c=7,n=s
वासम् वास pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
अति अति pos=i
मानुषम् मानुष pos=a,g=n,c=2,n=s
अभिवादयते अभिवादय् pos=v,p=3,n=s,l=lat
पार्थः पार्थ pos=n,g=m,c=1,n=s
श्रोत्रे श्रोत्र pos=n,g=n,c=7,n=s
pos=i
परिपृच्छति परिप्रच्छ् pos=v,p=3,n=s,l=lat