Original

इमौ हि बाणौ सहितौ पादयोर्मे व्यवस्थितौ ।अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ ॥ ६ ॥

Segmented

इमौ हि बाणौ सहितौ पादयोः मे व्यवस्थितौ अपरौ च अपि अतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ

Analysis

Word Lemma Parse
इमौ इदम् pos=n,g=m,c=1,n=d
हि हि pos=i
बाणौ बाण pos=n,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
पादयोः पाद pos=n,g=m,c=7,n=d
मे मद् pos=n,g=,c=6,n=s
व्यवस्थितौ व्यवस्था pos=va,g=m,c=1,n=d,f=part
अपरौ अपर pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
अतिक्रान्तौ अतिक्रम् pos=va,g=m,c=1,n=d,f=part
कर्णौ कर्ण pos=n,g=m,c=2,n=d
संस्पृश्य संस्पृश् pos=vi
मे मद् pos=n,g=,c=6,n=s
शरौ शर pos=n,g=m,c=1,n=d