Original

एष तिष्ठन्रथश्रेष्ठो रथे रथवरप्रणुत् ।उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम् ॥ ५ ॥

Segmented

एष तिष्ठन् रथ-श्रेष्ठः रथे रथ-वर-प्रणुद् उत्कर्षति धनुः श्रेष्ठम् गाण्डीवम् अशनि-स्वनम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
रथे रथ pos=n,g=m,c=7,n=s
रथ रथ pos=n,comp=y
वर वर pos=a,comp=y
प्रणुद् प्रणुद् pos=a,g=m,c=1,n=s
उत्कर्षति उत्कृष् pos=v,p=3,n=s,l=lat
धनुः धनुस् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
अशनि अशनि pos=n,comp=y
स्वनम् स्वन pos=n,g=n,c=2,n=s