Original

एतद्ध्वजाग्रं पार्थस्य दूरतः संप्रकाशते ।एष घोषः सजलदो रोरवीति च वानरः ॥ ४ ॥

Segmented

एतद् ध्वज-अग्रम् पार्थस्य दूरतः संप्रकाशते एष घोषः स जलदः रोरवीति च वानरः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
ध्वज ध्वज pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
दूरतः दूरतस् pos=i
संप्रकाशते सम्प्रकास् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
जलदः जलद pos=n,g=m,c=1,n=s
रोरवीति रोरो pos=v,p=3,n=s,l=lat
pos=i
वानरः वानर pos=n,g=m,c=1,n=s