Original

ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् ।महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ॥ ३ ॥

Segmented

ततस् तत् सर्वम् आलोक्य द्रोणो वचनम् अब्रवीत् महा-रथम् अनुप्राप्तम् दृष्ट्वा गाण्डीव-धन्विनम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आलोक्य आलोकय् pos=vi
द्रोणो द्रोण pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
गाण्डीव गाण्डीव pos=n,comp=y
धन्विनम् धन्विन् pos=a,g=m,c=2,n=s