Original

ऊर्ध्वं पुच्छान्विधुन्वाना रेभमाणाः समन्ततः ।गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम् ॥ २३ ॥

Segmented

ऊर्ध्वम् पुच्छान् विधुन्वाना रेभमाणाः समन्ततः गावः प्रतिन्यवर्तन्त दिशम् आस्थाय दक्षिणाम्

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
पुच्छान् पुच्छ pos=n,g=m,c=2,n=p
विधुन्वाना विधू pos=va,g=m,c=1,n=p,f=part
रेभमाणाः रिभ् pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i
गावः गो pos=n,g=,c=1,n=p
प्रतिन्यवर्तन्त प्रतिनिवृत् pos=v,p=3,n=p,l=lan
दिशम् दिश् pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s