Original

तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च ।अमानुषाणां तेषां च भूतानां ध्वजवासिनाम् ॥ २२ ॥

Segmented

तस्य शङ्खस्य शब्देन रथ-नेमि-स्वनेन च अमानुषाणाम् तेषाम् च भूतानाम् ध्वज-वासिन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शङ्खस्य शङ्ख pos=n,g=m,c=6,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
अमानुषाणाम् अमानुष pos=a,g=n,c=6,n=p
तेषाम् तद् pos=n,g=n,c=6,n=p
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
ध्वज ध्वज pos=n,comp=y
वासिन् वासिन् pos=a,g=n,c=6,n=p